ॐ भद्रं कर्णेभि शृणुयाम देवा:।
भद्रं पश्येमाक्षभिर्यजत्रा:।।
स्थिरै रंगै स्तुष्टुवां सहस्तनुभि::।
व्यशेम देवहितं यदायु:।1।
ॐ स्वस्ति न इन्द्रो वृद्धश्रवा:।
स्वस्ति न: पूषा विश्ववेदा:।
स्वस्ति...
Thursday, February 26, 2015
Om shuklam bharatharam vishnum sashivarnam chathurbhujam
prasanna vadanam dhyayeth sarva vignopa shanthaye
vyasam vashita naptharam shakte poutrama kalmasham
parA sharathmajam vandE...
ॐ नमो भगवते वासुदेवाय नम:
ॐ विश्वं विष्णु: वषट्कारो भूत-भव्य-भवत-प्रभुः ।
भूत-कृत भूत-भृत भावो भूतात्मा भूतभावनः ।। 1 ।।
पूतात्मा परमात्मा च मुक्तानां परमं गतिः।
अव्ययः पुरुष साक्षी...
1.Om Jatavedase sunava masomamarati yato nidahati vedah
Sa nah parshhadati durgani vishva naveva sindhum duritatyagnih
2.Tamagnivarnam tapasa jvalantim vairochanim karmaphaleshhu...
आदिदेवं नमस्तुभ्यं प्रसीद मम भास्कर
दिवाकर नमस्तुभ्यं प्रभाकर नमोस्तुते ||
Adidevam namastubhyam prasIda mama bhAskara
divAkara namastubhyam prabhAkara namostute
सप्ताश्र्वरथमारूढम्...
ayi giri nandini, nandita medini, visva vinodini, nandinute
giri vara vindhya shirodhini vasini vishnuvilaasini jisnunute |
bhagavati he shitikaNthakutumbini bhoorikutumbini bhoorikrute
jaya...
Anantha samsara samudhra thara naukayithabhyam guru bhakthithabhyam,
Vairagya samrajyadha poojanabhyam, namo nama sri guru padukabhyam.
अनंत संसार समुद्र तार नौकायिताभ्यां गुरुभक्तिदाभ्यां।
वैराग्य...
Tumre Bhavan Mein, Jot Jaage
Jot Jaage Mere Paap Bhaage
Anand Mangal Hoo Meri Amba
Brahma Ji Ved Jappa, Hai Tere Dware Maiyaa
Bhahma Ji Vey Amba, Hey Maata Dware Jaawa
Brahma Ji...
Thursday, February 19, 2015
Thasmai nama parama karana karanaya,
Deepthojjwalitha pingala lochanaya,
Nagendra hara krutha kundala bhooshanaya,
Brahmendra Vishnu varadaya Nama Shivaya. ...
Tuesday, February 17, 2015
ब्रह्ममुरारि सुरार्चित लिङ्गं
निर्मलभासित शोभित लिङ्गम् ।
जन्मज दुःख विनाशक लिङ्गं
तत्-प्रणमामि सदाशिव लिङ्गम् ॥ 1 ॥
देवमुनि प्रवरार्चित लिङ्गं
कामदहन करुणाकर लिङ्गम् ।
रावण दर्प...
Friday, February 13, 2015
प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथ नाथं सदानन्द भाजाम् ।
भवद्भव्य भूतॆश्वरं भूतनाथं, शिवं शङ्करं शम्भु मीशानमीडॆ
prabhuṃ prāṇanāthaṃ vibhuṃ viśvanāthaṃ jagannātha nāthaṃ sadānanda...
Hey Chandrachooda, madanaththaka soola pane,
Sthano gireesa, girijeesa, mahesa shambho,
Bhoothesa, bheethi bhaya soodhana mamanadham,
Samsara dukha gahana jagadeesha raksha. 1
Please...
sadyojātaṃ prapadyāmi sadyojātāya vai namo namaḥ |
bhave bhave nātibhave bhavasva mām |
bhavodbhavāya namaḥ ||
vāmadevāya namo jyeṣṭhāya namaḥ śreṣṭhāya namo
rudrāya namaḥ kālāya...
मनो बुद्ध्यहंकारचित्तानि नाहम् न च श्रोत्र जिह्वे न च घ्राण नेत्रे
न च व्योम भूमिर् न तेजॊ न वायु: चिदानन्द रूप: शिवोऽहम् शिवॊऽहम् ॥
I am not mind, nor intellect, nor ego, nor the...
Subscribe to:
Posts
(
Atom
)