New Articles

Friday, July 10, 2015

कलाभ्यां चूडालङ्कृत-शशि कलाभ्यां निज तपः
फलाभ्यां भक्तेशु प्रकटित-फलाभ्यां भवतु मे ।
शिवाभ्यां-अस्तोक-त्रिभुवन शिवाभ्यां हृदि पुनर्-
भवाभ्याम् आनन्द स्फुर-दनुभवाभ्यां नतिरियम्           -1

गलन्ती शम्भो त्वच्-चरित-सरितः किल्बिश-रजो
दलन्ती धीकुल्या-सरणिशु पतन्ती विजयताम्
दिशन्ती संसार-भ्रमण-परिताप-उपशमनं
वसन्ती मच्-चेतो-हृदभुवि शिवानन्द-लहरी          - 2

त्रयी-वेद्यं हृद्यं त्रि-पुर-हरम् आद्यं त्रि-नयनं
जटा-भारोदारं चलद्-उरग-हारं मृग धरम्
महा-देवं देवं मयि सदय-भावं पशु-पतिं
चिद्-आलम्बं साम्बं शिवम्-अति-विडम्बं हृदि भजे           -3

सहस्रं वर्तन्ते जगति विबुधाः क्शुद्र-फलदा
न मन्ये स्वप्ने वा तद्-अनुसरणं तत्-कृत-फलम्
हरि-ब्रह्मादीनां-अपि निकट-भाजां-असुलभं
चिरं याचे शम्भो शिव तव पदाम्भोज-भजनम्           -4

स्मृतौ शास्त्रे वैद्ये शकुन-कविता-गान-फणितौ
पुराणे मन्त्रे वा स्तुति-नटन-हास्येशु-अचतुरः
कथं राज्नां प्रीतिर्-भवति मयि को(अ)हं पशु-पते
पशुं मां सर्वज्न प्रथित-कृपया पालय विभो           -5

घटो वा मृत्-पिण्डो-अपि-अणुर्-अपि च धूमो-अग्निर्-अचलः
पटो वा तन्तुर्-वा परिहरति किं घोर-शमनम्
वृथा कण्ठ-क्शोभं वहसि तरसा तर्क-वचसा
पदाम्भोजं शम्भोर्-भज परम-सौख्यं व्रज सुधीः          - 6

मनस्-ते पादाब्जे निवसतु वचः स्तोत्र-फणितौ
करौ च-अभ्यर्चायां श्रुतिर्-अपि कथाकर्णन-विधौ
तव ध्याने बुद्धिर्-नयन-युगलं मूर्ति-विभवे
पर-ग्रन्थान् कैर्-वा परम-शिव जाने परम्-अतः          - 7

यथा बुद्धिः-शुक्तौ रजतम् इति काचाश्मनि मणिर्-
जले पैश्टे क्शीरं भवति मृग-तृश्णासु सलिलम्
तथा देव-भ्रान्त्या भजति भवद्-अन्यं जड जनो
महा-देवेशं त्वां मनसि च न मत्वा पशु-पते           -8

गभीरे कासारे विशति विजने घोर-विपिने
विशाले शैले च भ्रमति कुसुमार्थं जड-मतिः
समर्प्यैकं चेतः-सरसिजम् उमा नाथ भवते
सुखेन-अवस्थातुं जन इह न जानाति किम्-अहो          - 9

नरत्वं देवत्वं नग-वन-मृगत्वं मशकता
पशुत्वं कीटत्वं भवतु विहगत्वादि-जननम्
सदा त्वत्-पादाब्ज-स्मरण-परमानन्द-लहरी
विहारासक्तं चेद्-हृदयं-इह किं तेन वपुशा           -10

वटुर्वा गेही वा यतिर्-अपि जटी वा तदितरो
नरो वा यः कश्चिद्-भवतु भव किं तेन भवति
यदीयं हृत्-पद्मं यदि भवद्-अधीनं पशु-पते
तदीयस्-त्वं शम्भो भवसि भव भारं च वहसि           -11

गुहायां गेहे वा बहिर्-अपि वने वा(अ)द्रि-शिखरे
जले वा वह्नौ वा वसतु वसतेः किं वद फलम्
सदा यस्यैवान्तःकरणम्-अपि शम्बो तव पदे
स्थितं चेद्-योगो(अ)सौ स च परम-योगी स च सुखी           -12

असारे संसारे निज-भजन-दूरे जडधिया
भरमन्तं माम्-अन्धं परम-कृपया पातुम् उचितम्
मद्-अन्यः को दीनस्-तव कृपण-रक्शाति-निपुणस्-
त्वद्-अन्यः को वा मे त्रि-जगति शरण्यः पशु-पते           -13

प्रभुस्-त्वं दीनानां खलु परम-बन्धुः पशु-पते
प्रमुख्यो(अ)हं तेशाम्-अपि किम्-उत बन्धुत्वम्-अनयोः
त्वयैव क्शन्तव्याः शिव मद्-अपराधाश्-च सकलाः
प्रयत्नात्-कर्तव्यं मद्-अवनम्-इयं बन्धु-सरणिः          - 14

उपेक्शा नो चेत् किं न हरसि भवद्-ध्यान-विमुखां
दुराशा-भूयिश्ठां विधि-लिपिम्-अशक्तो यदि भवान्
शिरस्-तद्-वदिधात्रं न नखलु सुवृत्तं पशु-पते
कथं वा निर्-यत्नं कर-नख-मुखेनैव लुलितम्           -15

विरिन्चिर्-दीर्घायुर्-भवतु भवता तत्-पर-शिरश्-
चतुश्कं संरक्श्यं स खलु भुवि दैन्यं लिखितवान्
विचारः को वा मां विशद-कृपया पाति शिव ते
कटाक्श-व्यापारः स्वयम्-अपि च दीनावन-परः           -16

फलाद्-वा पुण्यानां मयि करुणया वा त्वयि विभो
प्रसन्ने(अ)पि स्वामिन् भवद्-अमल-पादाब्ज-युगलम्
कथं पश्येयं मां स्थगयति नमः-सम्भ्रम-जुशां
निलिम्पानां श्रेणिर्-निज-कनक-माणिक्य-मकुटैः           -17

त्वम्-एको लोकानां परम-फलदो दिव्य-पदवीं
वहन्तस्-त्वन्मूलां पुनर्-अपि भजन्ते हरि-मुखाः
कियद्-वा दाक्शिण्यं तव शिव मदाशा च कियती
कदा वा मद्-रक्शां वहसि करुणा-पूरित-दृशा           -18

दुराशा-भूयिश्ठे दुरधिप-गृह-द्वार-घटके
दुरन्ते संसारे दुरित-निलये दुःख जनके
मदायासम् किं न व्यपनयसि कस्योपकृतये
वदेयं प्रीतिश्-चेत् तव शिव कृतार्थाः खलु वयम्           -19

सदा मोहाटव्यां चरति युवतीनां कुच-गिरौ
नटत्य्-आशा-शाखास्-वटति झटिति स्वैरम्-अभितः
कपालिन् भिक्शो मे हृदय-कपिम्-अत्यन्त-चपलं
दृढं भक्त्या बद्ध्वा शिव भवद्-अधीनं कुरु विभो           -20

धृति-स्तम्भाधारं दृढ-गुण निबद्धां सगमनां
विचित्रां पद्माढ्यां प्रति-दिवस-सन्मार्ग-घटिताम्
स्मरारे मच्चेतः-स्फुट-पट-कुटीं प्राप्य विशदां
जय स्वामिन् शक्त्या सह शिव गणैः-सेवित विभो           -21

प्रलोभाद्यैर्-अर्थाहरण-पर-तन्त्रो धनि-गृहे
प्रवेशोद्युक्तः-सन् भ्रमति बहुधा तस्कर-पते
इमं चेतश्-चोरं कथम्-इह सहे शन्कर विभो
तवाधीनं कृत्वा मयि निरपराधे कुरु कृपाम्           -22

करोमि त्वत्-पूजां सपदि सुखदो मे भव विभो
विधित्वं विश्णुत्वम् दिशसि खलु तस्याः फलम्-इति
पुनश्च त्वां द्रश्टुं दिवि भुवि वहन् पक्शि-मृगताम्-
अदृश्ट्वा तत्-खेदं कथम्-इह सहे शन्कर विभो           -23

कदा वा कैलासे कनक-मणि-सौधे सह-गणैर्-
वसन् शम्भोर्-अग्रे स्फुट-घटित-मूर्धान्जलि-पुटः
विभो साम्ब स्वामिन् परम-शिव पाहीति निगदन्
विधातृऋणां कल्पान् क्शणम्-इव विनेश्यामि सुखतः          - 24

स्तवैर्-ब्रह्मादीनां जय-जय-वचोभिर्-नियमानां
गणानां केलीभिर्-मदकल-महोक्शस्य ककुदि
स्थितं नील-ग्रीवं त्रि-नयनं-उमाश्लिश्ट-वपुशं
कदा त्वां पश्येयं कर-धृत-मृगं खण्ड-परशुम्          - 25

कदा वा त्वां दृश्ट्वा गिरिश तव भव्यान्घ्रि-युगलं
गृहीत्वा हस्ताभ्यां शिरसि नयने वक्शसि वहन्
समाश्लिश्याघ्राय स्फुट-जलज-गन्धान् परिमलान्-
अलभ्यां ब्रह्माद्यैर्-मुदम्-अनुभविश्यामि हृदये           -26

करस्थे हेमाद्रौ गिरिश निकटस्थे धन-पतौ
गृहस्थे स्वर्भूजा(अ)मर-सुरभि-चिन्तामणि-गणे
शिरस्थे शीतांशौ चरण-युगलस्थे(अ)खिल शुभे
कम्-अर्थं दास्ये(अ)हं भवतु भवद्-अर्थं मम मनः          - 27

सारूप्यं तव पूजने शिव महा-देवेति सङ्कीर्तने
सामीप्यं शिव भक्ति-धुर्य-जनता-साङ्गत्य-सम्भाशणे
सालोक्यं च चराचरात्मक-तनु-ध्याने भवानी-पते
सायुज्यं मम सिद्धिम्-अत्र भवति स्वामिन् कृतार्थोस्म्यहम्          - 28

त्वत्-पादाम्बुजम्-अर्चयामि परमं त्वां चिन्तयामि-अन्वहं
त्वाम्-ईशं शरणं व्रजामि वचसा त्वाम्-एव याचे विभो
वीक्शां मे दिश चाक्शुशीं स-करुणां दिव्यैश्-चिरं प्रार्थितां
शम्भो लोक-गुरो मदीय-मनसः सौख्योपदेशं कुरु           -29

वस्त्रोद्-धूत विधौ सहस्र-करता पुश्पार्चने विश्णुता
गन्धे गन्ध-वहात्मता(अ)न्न-पचने बहिर्-मुखाध्यक्शता
पात्रे कान्चन-गर्भतास्ति मयि चेद् बालेन्दु चूडा-मणे
शुश्रूशां करवाणि ते पशु-पते स्वामिन् त्रि-लोकी-गुरो           -30

नालं वा परमोपकारकम्-इदं त्वेकं पशूनां पते
पश्यन् कुक्शि-गतान् चराचर-गणान् बाह्यस्थितान् रक्शितुम्
सर्वामर्त्य-पलायनौशधम्-अति-ज्वाला-करं भी-करं
निक्शिप्तं गरलं गले न गलितं नोद्गीर्णम्-एव-त्वया           -31

ज्वालोग्रः सकलामराति-भयदः क्श्वेलः कथं वा त्वया
दृश्टः किं च करे धृतः कर-तले किं पक्व-जम्बू-फलम्
जिह्वायां निहितश्च सिद्ध-घुटिका वा कण्ठ-देशे भृतः
किं ते नील-मणिर्-विभूशणम्-अयं शम्भो महात्मन् वद           -32

नालं वा सकृद्-एव देव भवतः सेवा नतिर्-वा नुतिः
पूजा वा स्मरणं कथा-श्रवणम्-अपि-आलोकनं मादृशाम्
स्वामिन्न्-अस्थिर-देवतानुसरणायासेन किं लभ्यते
का वा मुक्तिर्-इतः कुतो भवति चेत् किं प्रार्थनीयं तदा           -33

किं ब्रूमस्-तव साहसं पशु-पते कस्यास्ति शम्भो भवद्-
धैर्यं चेदृशम्-आत्मनः-स्थितिर्-इयं चान्यैः कथं लभ्यते
भ्रश्यद्-देव-गणं त्रसन्-मुनि-गणं नश्यत्-प्रपन्चं लयं
पश्यन्-निर्भय एक एव विहरति-आनन्द-सान्द्रो भवान्          - 34

योग-क्शेम-धुरं-धरस्य सकलः-श्रेयः प्रदोद्योगिनो
दृश्टादृश्ट-मतोपदेश-कृतिनो बाह्यान्तर-व्यापिनः
सर्वज्नस्य दया-करस्य भवतः किं वेदितव्यं मया
शम्भो त्वं परमान्तरङ्ग इति मे चित्ते स्मरामि-अन्वहम्          - 35

भक्तो भक्ति-गुणावृते मुद्-अमृता-पूर्णे प्रसन्ने मनः
कुम्भे साम्ब तवान्घ्रि-पल्लव युगं संस्थाप्य संवित्-फलम्
सत्त्वं मन्त्रम्-उदीरयन्-निज शरीरागार शुद्धिं वहन्
पुण्याहं प्रकटी करोमि रुचिरं कल्याणम्-आपादयन्           -36

आम्नायाम्बुधिम्-आदरेण सुमनः-सन्घाः-समुद्यन्-मनो
मन्थानं दृढ भक्ति-रज्जु-सहितं कृत्वा मथित्वा ततः
सोमं कल्प-तरुं सु-पर्व-सुरभिं चिन्ता-मणिं धीमतां
नित्यानन्द-सुधां निरन्तर-रमा-सौभाग्यम्-आतन्वते           -37

प्राक्-पुण्याचल-मार्ग-दर्शित-सुधा-मूर्तिः प्रसन्नः-शिवः
सोमः-सद्-गुण-सेवितो मृग-धरः पूर्णास्-तमो-मोचकः
चेतः पुश्कर-लक्शितो भवति चेद्-आनन्द-पाथो-निधिः
प्रागल्भ्येन विजृम्भते सुमनसां वृत्तिस्-तदा जायते           -38

धर्मो मे चतुर्-अन्घ्रिकः सुचरितः पापं विनाशं गतं
काम-क्रोध-मदादयो विगलिताः कालाः सुखाविश्कृताः
ज्नानानन्द-महौशधिः सुफलिता कैवल्य नाथे सदा
मान्ये मानस-पुण्डरीक-नगरे राजावतंसे स्थिते           -39

धी-यन्त्रेण वचो-घटेन कविता-कुल्योपकुल्याक्रमैर्-
आनीतैश्च सदाशिवस्य चरिताम्भो-राशि-दिव्यामृतैः
हृत्-केदार-युताश्-च भक्ति-कलमाः साफल्यम्-आतन्वते
दुर्भिक्शान्-मम सेवकस्य भगवन् विश्वेश भीतिः कुतः          - 40

पापोत्पात-विमोचनाय रुचिरैश्वर्याय मृत्युं-जय
स्तोत्र-ध्यान-नति-प्रदिक्शिण-सपर्यालोकनाकर्णने
जिह्वा-चित्त-शिरोन्घ्रि-हस्त-नयन-श्रोत्रैर्-अहम् प्रार्थितो
माम्-आज्नापय तन्-निरूपय मुहुर्-मामेव मा मे(अ)वचः          - 41

गाम्भीर्यं परिखा-पदं घन-धृतिः प्राकार-उद्यद्-गुण
स्तोमश्-चाप्त-बलं घनेन्द्रिय-चयो द्वाराणि देहे स्थितः
विद्या-वस्तु-समृद्धिर्-इति-अखिल-सामग्री-समेते सदा
दुर्गाति-प्रिय-देव मामक-मनो-दुर्गे निवासं कुरु          - 42

मा गच्च त्वम्-इतस्-ततो गिरिश भो मय्येव वासं कुरु
स्वामिन्न्-आदि किरात मामक-मनः कान्तार-सीमान्तरे
वर्तन्ते बहुशो मृगा मद-जुशो मात्सर्य-मोहादयस्-
तान् हत्वा मृगया-विनोद रुचिता-लाभं च सम्प्राप्स्यसि          - 43

कर-लग्न मृगः करीन्द्र-भन्गो
घन शार्दूल-विखण्डनो(अ)स्त-जन्तुः
गिरिशो विशद्-आकृतिश्-च चेतः
कुहरे पन्च मुखोस्ति मे कुतो भीः           -44

चन्दः-शाखि-शिखान्वितैर्-द्विज-वरैः संसेविते शाश्वते
सौख्यापादिनि खेद-भेदिनि सुधा-सारैः फलैर्-दीपिते
चेतः पक्शि-शिखा-मणे त्यज वृथा-सन्चारम्-अन्यैर्-अलं
नित्यं शन्कर-पाद-पद्म-युगली-नीडे विहारं कुरु           -45

आकीर्णे नख-राजि-कान्ति-विभवैर्-उद्यत्-सुधा-वैभवैर्-
आधौतेपि च पद्म-राग-ललिते हंस-व्रजैर्-आश्रिते
नित्यं भक्ति-वधू गणैश्-च रहसि स्वेच्चा-विहारं कुरु
स्थित्वा मानस-राज-हंस गिरिजा नाथान्घ्रि-सौधान्तरे          - 46

शम्भु-ध्यान-वसन्त-सन्गिनि हृदारामे(अ)घ-जीर्णच्चदाः
स्रस्ता भक्ति लताच्चटा विलसिताः पुण्य-प्रवाल-श्रिताः
दीप्यन्ते गुण-कोरका जप-वचः पुश्पाणि सद्-वासना
ज्नानानन्द-सुधा-मरन्द-लहरी संवित्-फलाभ्युन्नतिः           -47

नित्यानन्द-रसालयं सुर-मुनि-स्वान्ताम्बुजाताश्रयं
स्वच्चं सद्-द्विज-सेवितं कलुश-हृत्-सद्-वासनाविश्कृतम्
शम्भु-ध्यान-सरोवरं व्रज मनो-हंसावतंस स्थिरं
किं क्शुद्राश्रय-पल्वल-भ्रमण-सञ्जात-श्रमं प्राप्स्यसि           -48

आनन्दामृत-पूरिता हर-पदाम्भोजालवालोद्यता
स्थैर्योपघ्नम्-उपेत्य भक्ति लतिका शाखोपशाखान्विता
उच्चैर्-मानस-कायमान-पटलीम्-आक्रम्य निश्-कल्मशा
नित्याभीश्ट-फल-प्रदा भवतु मे सत्-कर्म-संवर्धिता          - 49

सन्ध्यारम्भ-विजृम्भितं श्रुति-शिर-स्थानान्तर्-आधिश्ठितं
स-प्रेम भ्रमराभिरामम्-असकृत् सद्-वासना-शोभितम्
भोगीन्द्राभरणं समस्त-सुमनः-पूज्यं गुणाविश्कृतं
सेवे श्री-गिरि-मल्लिकार्जुन-महा-लिन्गं शिवालिन्गितम्          - 50

भृन्गीच्चा-नटनोत्कटः करि-मद-ग्राही स्फुरन्-माधव-
आह्लादो नाद-युतो महासित-वपुः पन्चेशुणा चादृतः
सत्-पक्शः सुमनो-वनेशु स पुनः साक्शान्-मदीये मनो
राजीवे भ्रमराधिपो विहरतां श्री शैल-वासी विभुः           -51

कारुण्यामृत-वर्शिणं घन-विपद्-ग्रीश्मच्चिदा-कर्मठं
विद्या-सस्य-फलोदयाय सुमनः-संसेव्यम्-इच्चाकृतिम्
नृत्यद्-भक्त-मयूरम्-अद्रि-निलयं चन्चज्-जटा-मण्डलं
शम्भो वान्चति नील-कन्धर-सदा त्वां मे मनश्-चातकः           -52

आकाशेन शिखी समस्त फणिनां नेत्रा कलापी नता-
(अ)नुग्राहि-प्रणवोपदेश-निनदैः केकीति यो गीयते
श्यामां शैल-समुद्भवां घन-रुचिं दृश्ट्वा नटन्तं मुदा
वेदान्तोपवने विहार-रसिकं तं नील-कण्ठं भजे           -53

सन्ध्या घर्म-दिनात्ययो हरि-कराघात-प्रभूतानक-
ध्वानो वारिद गर्जितं दिविशदां दृश्टिच्चटा चन्चला
भक्तानां परितोश बाश्प विततिर्-वृश्टिर्-मयूरी शिवा
यस्मिन्न्-उज्ज्वल-ताण्डवं विजयते तं नील-कण्ठं भजे           -54

आद्यायामित-तेजसे-श्रुति-पदैर्-वेद्याय साध्याय ते
विद्यानन्द-मयात्मने त्रि-जगतः-संरक्शणोद्योगिने
ध्येयायाखिल-योगिभिः-सुर-गणैर्-गेयाय मायाविने
सम्यक् ताण्डव-सम्भ्रमाय जटिने सेयं नतिः-शम्भवे          - 55

नित्याय त्रि-गुणात्मने पुर-जिते कात्यायनी-श्रेयसे
सत्यायादि कुटुम्बिने मुनि-मनः प्रत्यक्श-चिन्-मूर्तये
माया-सृश्ट-जगत्-त्रयाय सकल-आम्नायान्त-सन्चारिणे
सायं ताण्डव-सम्भ्रमाय जटिने सेयं नतिः-शम्भवे          - 56

नित्यं स्वोदर-पोशणाय सकलान्-उद्दिश्य वित्ताशया
व्यर्थं पर्यटनं करोमि भवतः-सेवां न जाने विभो
मज्-जन्मान्तर-पुण्य-पाक-बलतस्-त्वं शर्व सर्वान्तरस्-
तिश्ठस्येव हि तेन वा पशु-पते ते रक्शणीयो(अ)स्म्यहम्           -57

एको वारिज-बान्धवः क्शिति-नभो व्याप्तं तमो-मण्डलं
भित्वा लोचन-गोचरोपि भवति त्वं कोटि-सूर्य-प्रभः
वेद्यः किं न भवस्यहो घन-तरं कीदृन्ग्भवेन्-मत्तमस्-
तत्-सर्वं व्यपनीय मे पशु-पते साक्शात् प्रसन्नो भव           -58

हंसः पद्म-वनं समिच्चति यथा नीलाम्बुदं चातकः
कोकः कोक-नद-प्रियं प्रति-दिनं चन्द्रं चकोरस्-तथा
चेतो वान्चति मामकं पशु-पते चिन्-मार्ग मृग्यं विभो
गौरी नाथ भवत्-पदाब्ज-युगलं कैवल्य-सौख्य-प्रदम्          - 59

रोधस्-तोयहृतः श्रमेण-पथिकश्-चायां तरोर्-वृश्टितः
भीतः स्वस्थ गृहं गृहस्थम्-अतिथिर्-दीनः प्रभं धार्मिकम्
दीपं सन्तमसाकुलश्-च शिखिनं शीतावृतस्-त्वं तथा
चेतः-सर्व-भयापहं-व्रज सुखं शम्भोः पदाम्भोरुहम्           -60

अन्कोलं निज बीज सन्ततिर्-अयस्कान्तोपलं सूचिका
साध्वी नैज विभुं लता क्शिति-रुहं सिन्धुह्-सरिद्-वल्लभम्
प्राप्नोतीह यथा तथा पशु-पतेः पादारविन्द-द्वयं
चेतोवृत्तिर्-उपेत्य तिश्ठति सदा सा भक्तिर्-इति-उच्यते           -61

आनन्दाश्रुभिर्-आतनोति पुलकं नैर्मल्यतश्-चादनं
वाचा शन्ख मुखे स्थितैश्-च जठरा-पूर्तिं चरित्रामृतैः
रुद्राक्शैर्-भसितेन देव वपुशो रक्शां भवद्-भावना-
पर्यन्के विनिवेश्य भक्ति जननी भक्तार्भकं रक्शति           -62

मार्गा-वर्तित पादुका पशु-पतेर्-अङ्गस्य कूर्चायते
गण्डूशाम्बु-निशेचनं पुर-रिपोर्-दिव्याभिशेकायते
किन्चिद्-भक्शित-मांस-शेश-कबलं नव्योपहारायते
भक्तिः किं न करोति-अहो वन-चरो भक्तावतम्सायते           -63

वक्शस्ताडनम्-अन्तकस्य कठिनापस्मार सम्मर्दनं
भू-भृत्-पर्यटनं नमत्-सुर-शिरः-कोटीर सन्घर्शणम्
कर्मेदं मृदुलस्य तावक-पद-द्वन्द्वस्य गौरी-पते
मच्चेतो-मणि-पादुका-विहरणं शम्भो सदान्गी-कुरु           -64

वक्शस्-ताडन शन्कया विचलितो वैवस्वतो निर्जराः
कोटीरोज्ज्वल-रत्न-दीप-कलिका-नीराजनं कुर्वते
दृश्ट्वा मुक्ति-वधूस्-तनोति निभृताश्लेशं भवानी-पते
यच्-चेतस्-तव पाद-पद्म-भजनं तस्येह किं दुर्-लभम्           -65

क्रीडार्थं सृजसि प्रपन्चम्-अखिलं क्रीडा-मृगास्-ते जनाः
यत्-कर्माचरितं मया च भवतः प्रीत्यै भवत्येव तत्
शम्भो स्वस्य कुतूहलस्य करणं मच्चेश्टितं निश्चितं
तस्मान्-मामक रक्शणं पशु-पते कर्तव्यम्-एव त्वया           -66

बहु-विध-परितोश-बाश्प-पूर-
स्फुट-पुलकान्कित-चारु-भोग-भूमिम्
चिर-पद-फल-कान्क्शि-सेव्यमानां
परम सदाशिव-भावनां प्रपद्ये          - 67

अमित-मुदमृतं मुहुर्-दुहन्तीं
विमल-भवत्-पद-गोश्ठम्-आवसन्तीम्
सदय पशु-पते सुपुण्य-पाकां
मम परिपालय भक्ति धेनुम्-एकाम्           -68

जडता पशुता कलन्किता
कुटिल-चरत्वं च नास्ति मयि देव
अस्ति यदि राज-मौले
भवद्-आभरणस्य नास्मि किं पात्रम्           -69

अरहसि रहसि स्वतन्त्र-बुद्ध्या
वरि-वसितुं सुलभः प्रसन्न-मूर्तिः
अगणित फल-दायकः प्रभुर्-मे
जगद्-अधिको हृदि राज-शेखरोस्ति           -70

आरूढ-भक्ति-गुण-कुन्चित-भाव-चाप-
युक्तैः-शिव-स्मरण-बाण-गणैर्-अमोघैः
निर्जित्य किल्बिश-रिपून् विजयी सुधीन्द्रः-
सानन्दम्-आवहति सुस्थिर-राज-लक्श्मीम्           -71

ध्यानान्जनेन समवेक्श्य तमः-प्रदेशं
भित्वा महा-बलिभिर्-ईश्वर नाम-मन्त्रैः
दिव्याश्रितं भुजग-भूशणम्-उद्वहन्ति
ये पाद-पद्मम्-इह ते शिव ते कृतार्थाः          - 72

भू-दारताम्-उदवहद्-यद्-अपेक्शया श्री-
भू-दार एव किमतः सुमते लभस्व
केदारम्-आकलित मुक्ति महौशधीनां
पादारविन्द भजनं परमेश्वरस्य           -73

आशा-पाश-क्लेश-दुर्-वासनादि-
भेदोद्युक्तैर्-दिव्य-गन्धैर्-अमन्दैः
आशा-शाटीकस्य पादारविन्दं
चेतः-पेटीं वासितां मे तनोतु           -74

कल्याणिनं सरस-चित्र-गतिं सवेगं
सर्वेन्गितज्नम्-अनघं ध्रुव-लक्शणाढ्यम्
चेतस्-तुरन्गम्-अधिरुह्य चर स्मरारे
नेतः-समस्त जगतां वृशभाधिरूढ           -75

भक्तिर्-महेश-पद-पुश्करम्-आवसन्ती
कादम्बिनीव कुरुते परितोश-वर्शम्
सम्पूरितो भवति यस्य मनस्-तटाकस्-
तज्-जन्म-सस्यम्-अखिलं सफलं च नान्यत्          - 76

बुद्धिः-स्थिरा भवितुम्-ईश्वर-पाद-पद्म
सक्ता वधूर्-विरहिणीव सदा स्मरन्ती
सद्-भावना-स्मरण-दर्शन-कीर्तनादि
सम्मोहितेव शिव-मन्त्र-जपेन विन्ते           -77

सद्-उपचार-विधिशु-अनु-बोधितां
सविनयां सुहृदं सदुपाश्रिताम्
मम समुद्धर बुद्धिम्-इमां प्रभो
वर-गुणेन नवोढ-वधूम्-इव           -78

नित्यं योगि-मनह्-सरोज-दल-सन्चार-क्शमस्-त्वत्-क्रमः-
शम्भो तेन कथं कठोर-यम-राड्-वक्शः-कवाट-क्शतिः
अत्यन्तं मृदुलं त्वद्-अन्घ्रि-युगलं हा मे मनश्-चिन्तयति-
एतल्-लोचन-गोचरं कुरु विभो हस्तेन संवाहये           -79

एश्यत्येश जनिं मनो(अ)स्य कठिनं तस्मिन्-नटानीति मद्-
रक्शायै गिरि सीम्नि कोमल-पद-न्यासः पुराभ्यासितः
नो-चेद्-दिव्य-गृहान्तरेशु सुमनस्-तल्पेशु वेद्यादिशु
प्रायः-सत्सु शिला-तलेशु नटनं शम्भो किमर्थं तव           -80

कन्चित्-कालम्-उमा-महेश भवतः पादारविन्दार्चनैः
कन्चिद्-ध्यान-समाधिभिश्-च नतिभिः कन्चित् कथाकर्णनैः
कन्चित् कन्चिद्-अवेक्शणैश्-च नुतिभिः कन्चिद्-दशाम्-ईदृशीं
यः प्राप्नोति मुदा त्वद्-अर्पित मना जीवन् स मुक्तः खलु           -81

बाणत्वं वृशभत्वम्-अर्ध-वपुशा भार्यात्वम्-आर्या-पते
घोणित्वं सखिता मृदन्ग वहता चेत्यादि रूपं दधौ
त्वत्-पादे नयनार्पणं च कृतवान् त्वद्-देह भागो हरिः
पूज्यात्-पूज्य-तरः-स एव हि न चेत् को वा तदन्यो(अ)धिकः           -82

जनन-मृति-युतानां सेवया देवतानां
न भवति सुख-लेशः संशयो नास्ति तत्र
अजनिम्-अमृत रूपं साम्बम्-ईशं भजन्ते
य इह परम सौख्यं ते हि धन्या लभन्ते           -83

शिव तव परिचर्या सन्निधानाय गौर्या
भव मम गुण-धुर्यां बुद्धि-कन्यां प्रदास्ये
सकल-भुवन-बन्धो सच्चिद्-आनन्द-सिन्धो
सदय हृदय-गेहे सर्वदा संवस त्वम्           -84

जलधि मथन दक्शो नैव पाताल भेदी
न च वन मृगयायां नैव लुब्धः प्रवीणः
अशन-कुसुम-भूशा-वस्त्र-मुख्यां सपर्यां
कथय कथम्-अहं ते कल्पयानीन्दु-मौले           -85

पूजा-द्रव्य-समृद्धयो विरचिताः पूजां कथं कुर्महे
पक्शित्वं न च वा कीटित्वम्-अपि न प्राप्तं मया दुर्-लभम्
जाने मस्तकम्-अन्घ्रि-पल्लवम्-उमा-जाने न ते(अ)हं विभो
न ज्नातं हि पितामहेन हरिणा तत्त्वेन तद्-रूपिणा           -86

अशनं गरलं फणी कलापो
वसनं चर्म च वाहनं महोक्शः
मम दास्यसि किं किम्-अस्ति शम्भो
तव पादाम्बुज-भक्तिम्-एव देहि           -87

यदा कृताम्भो-निधि-सेतु-बन्धनः
करस्थ-लाधः-कृत-पर्वताधिपः
भवानि ते लन्घित-पद्म-सम्भवस्-
तदा शिवार्चा-स्तव भावन-क्शमः           -88

नतिभिर्-नुतिभिस्-त्वम्-ईश पूजा
विधिभिर्-ध्यान-समाधिभिर्-न तुश्टः
धनुशा मुसलेन चाश्मभिर्-वा
वद ते प्रीति-करं तथा करोमि           -89

वचसा चरितं वदामि शम्भोर्-
अहम्-उद्योग विधासु ते(अ)प्रसक्तः
मनसाकृतिम्-ईश्वरस्य सेवे
शिरसा चैव सदाशिवं नमामि           -90

आद्या(अ)विद्या हृद्-गता निर्गतासीत्-
विद्या हृद्या हृद्-गता त्वत्-प्रसादात्
सेवे नित्यं श्री-करं त्वत्-पदाब्जं
भावे मुक्तेर्-भाजनं राज-मौले          -91

दूरीकृतानि दुरितानि दुरक्शराणि
दौर्-भाग्य-दुःख-दुरहङ्कृति-दुर्-वचांसि
सारं त्वदीय चरितं नितरां पिबन्तं
गौरीश माम्-इह समुद्धर सत्-कटाक्शैः          -92

सोम कला-धर-मौलौ
कोमल घन-कन्धरे महा-महसि
स्वामिनि गिरिजा नाथे
मामक हृदयं निरन्तरं रमताम्          -93

सा रसना ते नयने
तावेव करौ स एव कृत-कृत्यः
या ये यौ यो भर्गं
वदतीक्शेते सदार्चतः स्मरति           -94

अति मृदुलौ मम चरणौ-
अति कठिनं ते मनो भवानीश
इति विचिकित्सां सन्त्यज
शिव कथम्-आसीद्-गिरौ तथा प्रवेशः           -95

धैयान्कुशेन निभृतं
रभसाद्-आकृश्य भक्ति-शृन्खलया
पुर-हर चरणालाने
हृदय-मदेभं बधान चिद्-यन्त्रैः           -96

प्रचरत्यभितः प्रगल्भ-वृत्त्या
मदवान्-एश मनः-करी गरीयान्
परिगृह्य नयेन भक्ति-रज्ज्वा
परम स्थाणु-पदं दृढं नयामुम्           -97

सर्वालन्कार-युक्तां सरल-पद-युतां साधु-वृत्तां सुवर्णां
सद्भिः-सम्स्तूय-मानां सरस गुण-युतां लक्शितां लक्शणाढ्याम्
उद्यद्-भूशा-विशेशाम्-उपगत-विनयां द्योत-मानार्थ-रेखां
कल्याणीं देव गौरी-प्रिय मम कविता-कन्यकां त्वं गृहाण          -98

इदं ते युक्तं वा परम-शिव कारुण्य जलधे
गतौ तिर्यग्-रूपं तव पद-शिरो-दर्शन-धिया
हरि-ब्रह्माणौ तौ दिवि भुवि चरन्तौ श्रम-युतौ
कथं शम्भो स्वामिन् कथय मम वेद्योसि पुरतः          - 99

स्तोत्रेणालम्-अहं प्रवच्मि न मृशा देवा विरिन्चादयः
स्तुत्यानां गणना-प्रसन्ग-समये त्वाम्-अग्रगण्यं विदुः
माहात्म्याग्र-विचारण-प्रकरणे धाना-तुशस्तोमवद्-
धूतास्-त्वां विदुर्-उत्तमोत्तम फलं शम्भो भवत्-सेवकाः          - 100
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधं
त्रिजन्म पापसंहारम् एकबिल्वं शिवार्पणं

त्रिशाखैः बिल्वपत्रैश्च अच्चिद्रैः कोमलैः शुभैः
तवपूजां करिष्यामि एकबिल्वं शिवार्पणं

कोटि कन्या महादानं तिलपर्वत कोटयः
काञ्चनं क्षीलदानेन एकबिल्वं शिवार्पणं

काशीक्षेत्र निवासं च कालभैरव दर्शनं
प्रयागे माधवं दृष्ट्वा एकबिल्वं शिवार्पणं

इन्दुवारे व्रतं स्थित्वा निराहारो महेश्वराः
नक्तं हौष्यामि देवेश एकबिल्वं शिवार्पणं

रामलिङ्ग प्रतिष्ठा च वैवाहिक कृतं तधा
तटाकानिच सन्धानम् एकबिल्वं शिवार्पणं

अखण्ड बिल्वपत्रं च आयुतं शिवपूजनं
कृतं नाम सहस्रेण एकबिल्वं शिवार्पणं

उमया सहदेवेश नन्दि वाहनमेव च
भस्मलेपन सर्वाङ्गम् एकबिल्वं शिवार्पणं

सालग्रामेषु विप्राणां तटाकं दशकूपयोः
यज्नकोटि सहस्रस्च एकबिल्वं शिवार्पणं

दन्ति कोटि सहस्रेषु अश्वमेध शतक्रतौ
कोटिकन्या महादानम् एकबिल्वं शिवार्पणं

बिल्वाणां दर्शनं पुण्यं स्पर्शनं पापनाशनं
अघोर पापसंहारम् एकबिल्वं शिवार्पणं

सहस्रवेद पाटेषु ब्रह्मस्तापन मुच्यते
अनेकव्रत कोटीनाम् एकबिल्वं शिवार्पणं

अन्नदान सहस्रेषु सहस्रोप नयनं तधा
अनेक जन्मपापानि एकबिल्वं शिवार्पणं

बिल्वस्तोत्रमिदं पुण्यं यः पठेश्शिव सन्निधौ
शिवलोकमवाप्नोति एकबिल्वं शिवार्पणं
गङ्गा तरङ्ग रमणीय जटा कलापं
गौरी निरन्तर विभूषित वाम भागं
नारायण प्रियमनङ्ग मदापहारं
वाराणसी पुरपतिं भज विश्वनाधम् ॥ 1 ॥

वाचामगोचरमनेक गुण स्वरूपं
वागीश विष्णु सुर सेवित पाद पद्मं
वामेण विग्रह वरेन कलत्रवन्तं
वाराणसी पुरपतिं भज विश्वनाधम् ॥ 2 ॥

भूतादिपं भुजग भूषण भूषिताङ्गं
व्याघ्राञ्जिनां बरधरं, जटिलं, त्रिनेत्रं
पाशाङ्कुशाभय वरप्रद शूलपाणिं
वाराणसी पुरपतिं भज विश्वनाधम् ॥ 3 ॥

सीतांशु शोभित किरीट विराजमानं
बालेक्षणातल विशोषित पञ्चबाणं
नागाधिपा रचित बासुर कर्ण पूरं
वाराणसी पुरपतिं भज विश्वनाधम् ॥ 4 ॥

पञ्चाननं दुरित मत्त मतङ्गजानां
नागान्तकं धनुज पुङ्गव पन्नागानां
दावानलं मरण शोक जराटवीनां
वाराणसी पुरपतिं भज विश्वनाधम् ॥ 5 ॥

तेजोमयं सगुण निर्गुणमद्वितीयं
आनन्द कन्दमपराजित मप्रमेयं
नागात्मकं सकल निष्कलमात्म रूपं
वाराणसी पुरपतिं भज विश्वनाधम् ॥ 6 ॥

आशां विहाय परिहृत्य परश्य निन्दां
पापे रथिं च सुनिवार्य मनस्समाधौ
आधाय हृत्-कमल मध्य गतं परेशं
वाराणसी पुरपतिं भज विश्वनाधम् ॥ 7 ॥

रागाधि दोष रहितं स्वजनानुरागं
वैराग्य शान्ति निलयं गिरिजा सहायं
माधुर्य धैर्य सुभगं गरलाभिरामं
वाराणसी पुरपतिं भज विश्वनाधम् ॥ 8 ॥

वाराणसी पुर पते स्थवनं शिवस्य
व्याख्यातम् अष्टकमिदं पठते मनुष्य
विद्यां श्रियं विपुल सौख्यमनन्त कीर्तिं
सम्प्राप्य देव निलये लभते च मोक्षम् ॥

विश्वनाधाष्टकमिदं पुण्यं यः पठेः शिव सन्निधौ
शिवलोकमवाप्नोति शिवेनसह मोदते ॥
ॐ अग्ना॑विष्णो स॒जोष॑से॒माव॑र्धन्तु वां॒ गिरः॑ । द्यु॒म्नैर्-वाजे॑भिराग॑तम् । वाज॑श्च मे प्रस॒वश्च॑ मे॒ प्रय॑तिश्च मे॒ प्रसि॑तिश्च मे धी॒तिश्च॑ मे क्रतु॑श्च मे॒ स्वर॑श्च मे॒ श्लोक॑श्च मे॒ श्रा॒वश्च॑ मे॒ श्रुति॑श्च मे॒ ज्योति॑श्च मे॒ सुव॑श्च मे प्रा॒णश्च॑ मे‌உपा॒नश्च॑ मे व्या॒नश्च॒ मे‌உसु॑श्च मे चि॒त्तं च॑ म॒ आधी॑तं च मे॒ वाक्च॑ मे॒ मन॑श्च मे॒ चक्षु॑श्च मे॒ श्रोत्रं॑ च मे॒ दक्ष॑श्च मे॒ बलं॑ च म॒ ओज॑श्च मे॒ सह॑श्च म॒ आयु॑श्च मे ज॒रा च॑ म आ॒त्मा च॑ मे त॒नूश्च॑ मे॒ शर्म॑ च मे॒ वर्म॑ च॒ मे‌உङ्गा॑नि च मे॒‌உस्थानि॑ च मे॒ परूग्ं॑षि च मे॒ शरी॑राणि च मे ॥ 1 ॥


जैष्ठ्यं॑ च म॒ आधि॑पत्यं च मे म॒न्युश्च॑ मे॒ भाम॑श्च॒ मे‌உम॑श्च॒ मे‌உम्भ॑श्च मे जे॒मा च॑ मे महि॒मा च॑ मे वरि॒मा च॑ मे प्रथि॒मा च॑ मे व॒र्ष्मा च॑ मे द्राघु॒या च॑ मे वृ॒द्धं च॑ मे॒ वृद्धि॑श्च मे स॒त्यं च॑ मे श्र॒द्धा च॑ मे॒ जग॑च्च मे॒ धनं॑ च मे॒ वश॑श्च मे॒ त्विषि॑श्च मे क्री॒डा च॑ मे॒ मोद॑श्च मे जा॒तं च॑ मे जनि॒ष्यमा॑णं च मे सू॒क्तं च॑ मे सुकृ॒तं च॑ मे वि॒त्तं च॑ मे॒ वेद्यं॑ च मे भूतं च॑ मे भवि॒ष्यच्च॑ मे सु॒गं च॑ मे सु॒पथं च म ऋ॒द्धं च म ऋद्धिश्च मे क्लु॒प्तं च॑ मे॒ क्लुप्ति॑श्च मे म॒तिश्च॑ मे सुम॒तिश्च॑ मे ॥ 2 ॥


शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मे‌உनुका॒मश्च॑ मे॒ काम॑श्च मे सौमनस॒श्च॑ मे भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒ वस्य॑श्च मे॒ यश॑श्च मे॒ भग॑श्च मे॒ द्रवि॑णं च मे य॒न्ता च॑ मे ध॒र्ता च॑ मे॒ क्षेम॑श्च मे॒ धृति॑श्च मे॒ विश्वं॑ च मे॒ मह॑श्च मे स॒ंविच्च॑ मे॒ ज्ञात्रं॑ च मे॒ सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीरं॑ च मे ल॒यश्च॑ म ऋ॒तं च॑ मे॒‌உमृतं॑ च मे‌உय॒क्ष्मं च॒ मे‌உना॑मयच्च मे जी॒वातु॑श्च मे दीर्घायु॒त्वं च॑ मे‌உनमि॒त्रं च॒ मे‌உभ॑यं च मे सु॒गं च॑ मे॒ शय॑नं च मे सू॒षा च॑ मे॒ सु॒दिनं॑ च मे ॥ 3 ॥


ऊर्क्च॑ मे सू॒नृता॑ च मे॒ पय॑श्च मे॒ रस॑श्च मे घृ॒तं च॑ मे॒ मधु॑ च मे॒ सग्धि॑श्च मे॒ सपी॑तिश्च मे कृ॒षिश्च॑ मे॒ वृष्टि॑श्च मे॒ जैत्रं॑ च म॒ औद्भि॑द्यं च मे र॒यिश्च॑ मे॒ राय॑श्च मे पु॒ष्टं च मे॒ पुष्टि॑श्च मे वि॒भु च॑ मे प्र॒भु च॑ मे ब॒हु च॑ मे॒ भूय॑श्च मे पू॒र्णं च॑ मे पू॒र्णत॑रं च॒ मे‌உक्षि॑तिश्च मे॒ कूय॑वाश्च॒ मे‌உन्नं॑ च॒ मे‌உक्षु॑च्च मे व्री॒हय॑श्च मे॒ यवा॓श्च मे॒ माषा॓श्च मे॒ तिला॓श्च मे मु॒द्गाश्च॑ मे ख॒ल्वा॓श्च मे गो॒धूमा॓श्च मे म॒सुरा॓श्च मे प्रि॒यङ्ग॑वश्च॒ मे‌உण॑वश्च मे श्या॒माका॓श्च मे नी॒वारा॓श्च मे ॥ 4 ॥


अश्मा च॑ मे॒ मृत्ति॑का च मे गि॒रय॑श्च मे॒ पर्व॑ताश्च मे॒ सिक॑ताश्च मे॒ वन॒स्-पत॑यश्च मे॒ हिर॑ण्यं च॒ मे‌உय॑श्च मे॒ सीसं॑ च॒ मे त्रपु॑श्च मे श्या॒मं च॑ मे लो॒हं च॑ मे‌உग्निश्च॑ म आप॑श्च मे वी॒रुध॑श्च म॒ ओष॑धयश्च मे कृष्णप॒च्यं च॑ मे‌உकृष्णपच्यं च॑ मे ग्रा॒म्याश्च॑ मे प॒शव॑ आर॒ण्याश्च॑ य॒ज्ञेन॑ कल्पन्तां वि॒त्तं च॑ मे॒ वित्ति॑श्च मे भू॒तं च॑ मे भूति॑श्च मे॒ वसु॑ च मे वस॒तिश्च॑ मे॒ कर्म॑ च मे॒ शक्ति॑श्च॒ मे‌உर्थ॑श्च म॒ एम॑श्च म इति॑श्च मे॒ गति॑श्च मे ॥ 5 ॥


अ॒ग्निश्च॑ म॒ इन्द्र॑श्च मे॒ सोम॑श्च म॒ इन्द्र॑श्च मे सवि॒ता च॑ म॒ इन्द्र॑श्च मे॒ सर॑स्वती च म॒ इन्द्र॑श्च मे पू॒षा च॑ म॒ इन्द्र॑श्च मे॒ बृह॒स्पति॑श्च म॒ इन्द्र॑श्च मे मि॒त्रश्च॑ म॒ इन्द्र॑श्च मे॒ वरु॑णश्च म॒ इन्द्र॑श्च मे॒ त्वष्ठा॑ च म॒ इन्द्र॑श्च मे धा॒ता च॑ म॒ इन्द्र॑श्च मे॒ विष्णु॑श्च म॒ इन्द्र॑श्च मे‌உश्विनौ॑ च म॒ इन्द्र॑श्च मे म॒रुत॑श्च म॒ इन्द्र॑श्च मे॒ विश्वे॑ च मे दे॒वा इन्द्र॑श्च मे पृथि॒वी च॑ म॒ इन्द्र॑श्च मे‌உन्तरि॑क्षं च म॒ इन्द्र॑श्च मे द्यौश्च॑ म॒ इन्द्र॑श्च मे॒ दिश॑श्च म॒ इन्द्र॑श्च मे मू॒र्धा च॑ म॒ इन्द्र॑श्च मे प्र॒जाप॑तिश्च म॒ इन्द्र॑श्च मे ॥ 6 ॥


अ॒ग्ं॒शुश्च॑ मे र॒श्मिश्च॒ मे‌உदा॓भ्यश्च॒ मे‌உधि॑पतिश्च म उपा॒ग्ं॒शुश्च॑ मे‌உन्तर्या॒मश्च॑ म ऐन्द्रवाय॒वश्च॑ मे मैत्रावरु॒णश्च॑ म आश्वि॒नश्च॑ मे प्रतिप्र॒स्थान॑श्च मे शु॒क्रश्च॑ मे म॒न्थी च॑ म आग्रय॒णश्च॑ मे वैश्वदे॒वश्च॑ मे ध्रु॒वश्च॑ मे वैश्वान॒रश्च॑ म ऋतुग्र॒हाश्च॑ मे‌உतिग्रा॒ह्या॓श्च म ऐन्द्रा॒ग्नश्च॑ मे वैश्वदे॒वश्च॑ मे मरुत्व॒तीया॓श्च मे माहे॒न्द्रश्च॑ म आदि॒त्यश्च॑ मे सावि॒त्रश्च॑ मे सारस्व॒तश्च॑ मे पौ॒ष्णश्च॑ मे पात्नीव॒तश्च॑ मे हारियोज॒नश्च॑ मे ॥ 7 ॥


इ॒ध्मश्च॑ मे ब॒र्हिश्च॑ मे॒ वेदि॑श्च मे॒ दिष्णि॑याश्च मे॒ स्रुच॑श्च मे चम॒साश्च॑ मे॒ ग्रावा॑णश्च मे॒ स्वर॑वश्च म उपर॒वाश्च॑ मे‌உधि॒षव॑णे च मे द्रोणकल॒शश्च॑ मे वाय॒व्या॑नि च मे पूत॒भृच्च॑ म आधव॒नीय॑श्च म॒ आग्नी॓ध्रं च मे हवि॒र्धानं॑ च मे गृ॒हाश्च॑ मे॒ सद॑श्च मे पुरो॒डाशा॓श्च मे पच॒ताश्च॑ मे‌உवभृथश्च॑ मे स्वगाका॒रश्च॑ मे ॥ 8 ॥


अ॒ग्निश्च॑ मे घ॒र्मश्च॑ मे॒‌உर्कश्च॑ मे॒ सूर्य॑श्च मे प्रा॒णश्च॑ मे‌உश्वमे॒धश्च॑ मे पृथि॒वी च॒ मे‌உदि॑तिश्च मे॒ दिति॑श्च मे॒ द्यौश्च॑ मे॒ शक्व॑रीर॒ङ्गुल॑यो॒ दिश॑श्च मे य॒ज्ञेन॑ कल्पन्ता॒मृक्च॑ मे॒ साम॑ च मे॒ स्तोम॑श्च मे॒ यजु॑श्च मे दी॒क्षा च॑ मे॒ तप॑श्च म ऋ॒तुश्च॑ मे व्र॒तं च॑ मे‌உहोरा॒त्रयो॓र्-दृ॒ष्ट्या बृ॑हद्रथन्त॒रे च॒ मे य॒ज्ञेन॑ कल्पेताम् ॥ 9 ॥


गर्भा॓श्च मे व॒त्साश्च॑ मे॒ त्र्यवि॑श्च मे त्र्य॒वीच॑ मे दित्य॒वाट् च॑ मे दित्यौ॒ही च॑ मे॒ पञ्चा॑विश्च मे पञ्चा॒वी च॑ मे त्रिव॒त्सश्च॑ मे त्रिव॒त्सा च॑ मे तुर्य॒वाट् च॑ मे तुर्यौ॒ही च॑ मे पष्ठ॒वाट् च॑ मे पष्ठौ॒ही च॑ म उ॒क्षा च॑ मे व॒शा च॑ म ऋष॒भश्च॑ मे वे॒हच्च॑ मे‌உन॒ड्वां च मे धे॒नुश्च॑ म॒ आयु॑र्-य॒ज्ञेन॑ कल्पतां प्रा॒णो य॒ज्ञेन॑ कल्पताम्-अपा॒नो य॒ज्ञेन॑ कल्पतां॒ व्या॒नो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र्-य॒ज्ञेन॑ कल्पता॒ग्॒ श्रोत्रं॑ य॒ज्ञेन॑ कल्पतां॒ मनो॑ य॒ज्ञेन॑ कल्पतां॒ वाग्-य॒ज्ञेन॑ कल्पताम्-आ॒त्मा य॒ज्ञेन॑ कल्पतां य॒ज्ञो य॒ज्ञेन॑ कल्पताम् ॥ 10 ॥


एका॑ च मे ति॒स्रश्च॑ मे॒ पञ्च॑ च मे स॒प्त च॑ मे॒ नव॑ च म॒ एका॑दश च मे॒ त्रयो॒दश च मे॒ पञ्च॑दश च मे स॒प्तद॑श च मे॒ नव॑दश च म॒ एक॑विग्ंशतिश्च मे॒ त्रयो॑विग्ंशतिश्च मे॒ पञ्च॑विग्ंशतिश्च मे स॒प्त विग्ं॑शतिश्च मे॒ नव॑विग्ंशतिश्च म॒ एक॑त्रिग्ंशच्च मे॒ त्रय॑स्त्रिग्ंशच्च मे॒ चत॑स्-रश्च मे॒‌உष्टौ च॑ मे॒ द्वाद॑श च मे॒ षोड॑श च मे विग्ंश॒तिश्च॑ मे॒ चतु॑र्विग्ंशतिश्च मे॒‌உष्टाविग्ं॑शतिश्च मे॒ द्वात्रिग्ं॑शच्च मे॒ षट्-त्रिग्ं॑शच्च मे चत्वारि॒ग्॒ंशच्च॑ मे॒ चतु॑श्-चत्वारिग्ंशच्च मे‌உष्टाच॑त्वारिग्ंशच्च मे॒ वाज॑श्च प्रस॒वश्चा॑पि॒जश्च क्रतु॑श्च॒ सुव॑श्च मू॒र्धा च॒ व्यश्नि॑यश्-चान्त्याय॒नश्-चान्त्य॑श्च भौव॒नश्च॒ भुव॑न॒श्-चाधि॑पतिश्च ॥ 11 ॥


ॐ इडा॑ देव॒हूर्-मनु॑र्-यज्ञ॒नीर्-बृह॒स्पति॑रुक्थाम॒दानि॑ शग्ंसिष॒द्-विश्वे॑-दे॒वाः सू॓क्त॒वाचः॒ पृथि॑विमात॒र्मा मा॑ हिग्ंसी॒र्-म॒धु॑ मनिष्ये॒ मधु॑ जनिष्ये॒ मधु॑ वक्ष्यामि॒ मधु॑ वदिष्यामि॒ मधु॑मतीं दे॒वेभ्यो॒ वाच॒मुद्यासग्ंशुश्रूषे॒ण्या॓म् मनु॒ष्ये॓भ्य॒स्तं मा॑ दे॒वा अ॑वन्तु शो॒भायै॑ पि॒तरो‌உनु॑मदन्तु ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥