Friday, July 10, 2015

कलाभ्यां चूडालङ्कृत-शशि कलाभ्यां निज तपः फलाभ्यां भक्तेशु प्रकटित-फलाभ्यां भवतु मे । शिवाभ्यां-अस्तोक-त्रिभुवन शिवाभ्यां हृदि पुनर्- भवाभ्याम् आनन्द स्फुर-दनुभवाभ्यां नतिरियम्  ...
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधं त्रिजन्म पापसंहारम् एकबिल्वं शिवार्पणं त्रिशाखैः बिल्वपत्रैश्च अच्चिद्रैः कोमलैः शुभैः तवपूजां करिष्यामि एकबिल्वं शिवार्पणं कोटि कन्या...
गङ्गा तरङ्ग रमणीय जटा कलापं गौरी निरन्तर विभूषित वाम भागं नारायण प्रियमनङ्ग मदापहारं वाराणसी पुरपतिं भज विश्वनाधम् ॥ 1 ॥ वाचामगोचरमनेक गुण स्वरूपं वागीश विष्णु सुर सेवित पाद पद्मं वामेण...
ॐ अग्ना॑विष्णो स॒जोष॑से॒माव॑र्धन्तु वां॒ गिरः॑ । द्यु॒म्नैर्-वाजे॑भिराग॑तम् । वाज॑श्च मे प्रस॒वश्च॑ मे॒ प्रय॑तिश्च मे॒ प्रसि॑तिश्च मे धी॒तिश्च॑ मे क्रतु॑श्च मे॒ स्वर॑श्च मे॒ श्लोक॑श्च...
Page 1 of 812345...8 >